Declension table of ?dṛṣṭamātra

Deva

NeuterSingularDualPlural
Nominativedṛṣṭamātram dṛṣṭamātre dṛṣṭamātrāṇi
Vocativedṛṣṭamātra dṛṣṭamātre dṛṣṭamātrāṇi
Accusativedṛṣṭamātram dṛṣṭamātre dṛṣṭamātrāṇi
Instrumentaldṛṣṭamātreṇa dṛṣṭamātrābhyām dṛṣṭamātraiḥ
Dativedṛṣṭamātrāya dṛṣṭamātrābhyām dṛṣṭamātrebhyaḥ
Ablativedṛṣṭamātrāt dṛṣṭamātrābhyām dṛṣṭamātrebhyaḥ
Genitivedṛṣṭamātrasya dṛṣṭamātrayoḥ dṛṣṭamātrāṇām
Locativedṛṣṭamātre dṛṣṭamātrayoḥ dṛṣṭamātreṣu

Compound dṛṣṭamātra -

Adverb -dṛṣṭamātram -dṛṣṭamātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria