Declension table of ?dṛṣṭakūṭa

Deva

NeuterSingularDualPlural
Nominativedṛṣṭakūṭam dṛṣṭakūṭe dṛṣṭakūṭāni
Vocativedṛṣṭakūṭa dṛṣṭakūṭe dṛṣṭakūṭāni
Accusativedṛṣṭakūṭam dṛṣṭakūṭe dṛṣṭakūṭāni
Instrumentaldṛṣṭakūṭena dṛṣṭakūṭābhyām dṛṣṭakūṭaiḥ
Dativedṛṣṭakūṭāya dṛṣṭakūṭābhyām dṛṣṭakūṭebhyaḥ
Ablativedṛṣṭakūṭāt dṛṣṭakūṭābhyām dṛṣṭakūṭebhyaḥ
Genitivedṛṣṭakūṭasya dṛṣṭakūṭayoḥ dṛṣṭakūṭānām
Locativedṛṣṭakūṭe dṛṣṭakūṭayoḥ dṛṣṭakūṭeṣu

Compound dṛṣṭakūṭa -

Adverb -dṛṣṭakūṭam -dṛṣṭakūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria