Declension table of ?dṛṣṭakarman

Deva

NeuterSingularDualPlural
Nominativedṛṣṭakarma dṛṣṭakarmaṇī dṛṣṭakarmāṇi
Vocativedṛṣṭakarman dṛṣṭakarma dṛṣṭakarmaṇī dṛṣṭakarmāṇi
Accusativedṛṣṭakarma dṛṣṭakarmaṇī dṛṣṭakarmāṇi
Instrumentaldṛṣṭakarmaṇā dṛṣṭakarmabhyām dṛṣṭakarmabhiḥ
Dativedṛṣṭakarmaṇe dṛṣṭakarmabhyām dṛṣṭakarmabhyaḥ
Ablativedṛṣṭakarmaṇaḥ dṛṣṭakarmabhyām dṛṣṭakarmabhyaḥ
Genitivedṛṣṭakarmaṇaḥ dṛṣṭakarmaṇoḥ dṛṣṭakarmaṇām
Locativedṛṣṭakarmaṇi dṛṣṭakarmaṇoḥ dṛṣṭakarmasu

Compound dṛṣṭakarma -

Adverb -dṛṣṭakarma -dṛṣṭakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria