Declension table of ?dṛṣṭakaṣṭā

Deva

FeminineSingularDualPlural
Nominativedṛṣṭakaṣṭā dṛṣṭakaṣṭe dṛṣṭakaṣṭāḥ
Vocativedṛṣṭakaṣṭe dṛṣṭakaṣṭe dṛṣṭakaṣṭāḥ
Accusativedṛṣṭakaṣṭām dṛṣṭakaṣṭe dṛṣṭakaṣṭāḥ
Instrumentaldṛṣṭakaṣṭayā dṛṣṭakaṣṭābhyām dṛṣṭakaṣṭābhiḥ
Dativedṛṣṭakaṣṭāyai dṛṣṭakaṣṭābhyām dṛṣṭakaṣṭābhyaḥ
Ablativedṛṣṭakaṣṭāyāḥ dṛṣṭakaṣṭābhyām dṛṣṭakaṣṭābhyaḥ
Genitivedṛṣṭakaṣṭāyāḥ dṛṣṭakaṣṭayoḥ dṛṣṭakaṣṭānām
Locativedṛṣṭakaṣṭāyām dṛṣṭakaṣṭayoḥ dṛṣṭakaṣṭāsu

Adverb -dṛṣṭakaṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria