Declension table of ?dṛṣṭakaṣṭa

Deva

NeuterSingularDualPlural
Nominativedṛṣṭakaṣṭam dṛṣṭakaṣṭe dṛṣṭakaṣṭāni
Vocativedṛṣṭakaṣṭa dṛṣṭakaṣṭe dṛṣṭakaṣṭāni
Accusativedṛṣṭakaṣṭam dṛṣṭakaṣṭe dṛṣṭakaṣṭāni
Instrumentaldṛṣṭakaṣṭena dṛṣṭakaṣṭābhyām dṛṣṭakaṣṭaiḥ
Dativedṛṣṭakaṣṭāya dṛṣṭakaṣṭābhyām dṛṣṭakaṣṭebhyaḥ
Ablativedṛṣṭakaṣṭāt dṛṣṭakaṣṭābhyām dṛṣṭakaṣṭebhyaḥ
Genitivedṛṣṭakaṣṭasya dṛṣṭakaṣṭayoḥ dṛṣṭakaṣṭānām
Locativedṛṣṭakaṣṭe dṛṣṭakaṣṭayoḥ dṛṣṭakaṣṭeṣu

Compound dṛṣṭakaṣṭa -

Adverb -dṛṣṭakaṣṭam -dṛṣṭakaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria