Declension table of ?dṛṣṭahāni

Deva

FeminineSingularDualPlural
Nominativedṛṣṭahāniḥ dṛṣṭahānī dṛṣṭahānayaḥ
Vocativedṛṣṭahāne dṛṣṭahānī dṛṣṭahānayaḥ
Accusativedṛṣṭahānim dṛṣṭahānī dṛṣṭahānīḥ
Instrumentaldṛṣṭahānyā dṛṣṭahānibhyām dṛṣṭahānibhiḥ
Dativedṛṣṭahānyai dṛṣṭahānaye dṛṣṭahānibhyām dṛṣṭahānibhyaḥ
Ablativedṛṣṭahānyāḥ dṛṣṭahāneḥ dṛṣṭahānibhyām dṛṣṭahānibhyaḥ
Genitivedṛṣṭahānyāḥ dṛṣṭahāneḥ dṛṣṭahānyoḥ dṛṣṭahānīnām
Locativedṛṣṭahānyām dṛṣṭahānau dṛṣṭahānyoḥ dṛṣṭahāniṣu

Compound dṛṣṭahāni -

Adverb -dṛṣṭahāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria