Declension table of ?dṛṣṭaduḥkhā

Deva

FeminineSingularDualPlural
Nominativedṛṣṭaduḥkhā dṛṣṭaduḥkhe dṛṣṭaduḥkhāḥ
Vocativedṛṣṭaduḥkhe dṛṣṭaduḥkhe dṛṣṭaduḥkhāḥ
Accusativedṛṣṭaduḥkhām dṛṣṭaduḥkhe dṛṣṭaduḥkhāḥ
Instrumentaldṛṣṭaduḥkhayā dṛṣṭaduḥkhābhyām dṛṣṭaduḥkhābhiḥ
Dativedṛṣṭaduḥkhāyai dṛṣṭaduḥkhābhyām dṛṣṭaduḥkhābhyaḥ
Ablativedṛṣṭaduḥkhāyāḥ dṛṣṭaduḥkhābhyām dṛṣṭaduḥkhābhyaḥ
Genitivedṛṣṭaduḥkhāyāḥ dṛṣṭaduḥkhayoḥ dṛṣṭaduḥkhānām
Locativedṛṣṭaduḥkhāyām dṛṣṭaduḥkhayoḥ dṛṣṭaduḥkhāsu

Adverb -dṛṣṭaduḥkham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria