Declension table of ?dṛṣṭaduḥkha

Deva

NeuterSingularDualPlural
Nominativedṛṣṭaduḥkham dṛṣṭaduḥkhe dṛṣṭaduḥkhāni
Vocativedṛṣṭaduḥkha dṛṣṭaduḥkhe dṛṣṭaduḥkhāni
Accusativedṛṣṭaduḥkham dṛṣṭaduḥkhe dṛṣṭaduḥkhāni
Instrumentaldṛṣṭaduḥkhena dṛṣṭaduḥkhābhyām dṛṣṭaduḥkhaiḥ
Dativedṛṣṭaduḥkhāya dṛṣṭaduḥkhābhyām dṛṣṭaduḥkhebhyaḥ
Ablativedṛṣṭaduḥkhāt dṛṣṭaduḥkhābhyām dṛṣṭaduḥkhebhyaḥ
Genitivedṛṣṭaduḥkhasya dṛṣṭaduḥkhayoḥ dṛṣṭaduḥkhānām
Locativedṛṣṭaduḥkhe dṛṣṭaduḥkhayoḥ dṛṣṭaduḥkheṣu

Compound dṛṣṭaduḥkha -

Adverb -dṛṣṭaduḥkham -dṛṣṭaduḥkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria