Declension table of ?dṛṣṭaduḥkha

Deva

MasculineSingularDualPlural
Nominativedṛṣṭaduḥkhaḥ dṛṣṭaduḥkhau dṛṣṭaduḥkhāḥ
Vocativedṛṣṭaduḥkha dṛṣṭaduḥkhau dṛṣṭaduḥkhāḥ
Accusativedṛṣṭaduḥkham dṛṣṭaduḥkhau dṛṣṭaduḥkhān
Instrumentaldṛṣṭaduḥkhena dṛṣṭaduḥkhābhyām dṛṣṭaduḥkhaiḥ dṛṣṭaduḥkhebhiḥ
Dativedṛṣṭaduḥkhāya dṛṣṭaduḥkhābhyām dṛṣṭaduḥkhebhyaḥ
Ablativedṛṣṭaduḥkhāt dṛṣṭaduḥkhābhyām dṛṣṭaduḥkhebhyaḥ
Genitivedṛṣṭaduḥkhasya dṛṣṭaduḥkhayoḥ dṛṣṭaduḥkhānām
Locativedṛṣṭaduḥkhe dṛṣṭaduḥkhayoḥ dṛṣṭaduḥkheṣu

Compound dṛṣṭaduḥkha -

Adverb -dṛṣṭaduḥkham -dṛṣṭaduḥkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria