Declension table of ?dṛṣṭadraṣṭavyā

Deva

FeminineSingularDualPlural
Nominativedṛṣṭadraṣṭavyā dṛṣṭadraṣṭavye dṛṣṭadraṣṭavyāḥ
Vocativedṛṣṭadraṣṭavye dṛṣṭadraṣṭavye dṛṣṭadraṣṭavyāḥ
Accusativedṛṣṭadraṣṭavyām dṛṣṭadraṣṭavye dṛṣṭadraṣṭavyāḥ
Instrumentaldṛṣṭadraṣṭavyayā dṛṣṭadraṣṭavyābhyām dṛṣṭadraṣṭavyābhiḥ
Dativedṛṣṭadraṣṭavyāyai dṛṣṭadraṣṭavyābhyām dṛṣṭadraṣṭavyābhyaḥ
Ablativedṛṣṭadraṣṭavyāyāḥ dṛṣṭadraṣṭavyābhyām dṛṣṭadraṣṭavyābhyaḥ
Genitivedṛṣṭadraṣṭavyāyāḥ dṛṣṭadraṣṭavyayoḥ dṛṣṭadraṣṭavyānām
Locativedṛṣṭadraṣṭavyāyām dṛṣṭadraṣṭavyayoḥ dṛṣṭadraṣṭavyāsu

Adverb -dṛṣṭadraṣṭavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria