Declension table of ?dṛṣṭadraṣṭavya

Deva

NeuterSingularDualPlural
Nominativedṛṣṭadraṣṭavyam dṛṣṭadraṣṭavye dṛṣṭadraṣṭavyāni
Vocativedṛṣṭadraṣṭavya dṛṣṭadraṣṭavye dṛṣṭadraṣṭavyāni
Accusativedṛṣṭadraṣṭavyam dṛṣṭadraṣṭavye dṛṣṭadraṣṭavyāni
Instrumentaldṛṣṭadraṣṭavyena dṛṣṭadraṣṭavyābhyām dṛṣṭadraṣṭavyaiḥ
Dativedṛṣṭadraṣṭavyāya dṛṣṭadraṣṭavyābhyām dṛṣṭadraṣṭavyebhyaḥ
Ablativedṛṣṭadraṣṭavyāt dṛṣṭadraṣṭavyābhyām dṛṣṭadraṣṭavyebhyaḥ
Genitivedṛṣṭadraṣṭavyasya dṛṣṭadraṣṭavyayoḥ dṛṣṭadraṣṭavyānām
Locativedṛṣṭadraṣṭavye dṛṣṭadraṣṭavyayoḥ dṛṣṭadraṣṭavyeṣu

Compound dṛṣṭadraṣṭavya -

Adverb -dṛṣṭadraṣṭavyam -dṛṣṭadraṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria