Declension table of dṛṣṭadoṣa

Deva

NeuterSingularDualPlural
Nominativedṛṣṭadoṣam dṛṣṭadoṣe dṛṣṭadoṣāṇi
Vocativedṛṣṭadoṣa dṛṣṭadoṣe dṛṣṭadoṣāṇi
Accusativedṛṣṭadoṣam dṛṣṭadoṣe dṛṣṭadoṣāṇi
Instrumentaldṛṣṭadoṣeṇa dṛṣṭadoṣābhyām dṛṣṭadoṣaiḥ
Dativedṛṣṭadoṣāya dṛṣṭadoṣābhyām dṛṣṭadoṣebhyaḥ
Ablativedṛṣṭadoṣāt dṛṣṭadoṣābhyām dṛṣṭadoṣebhyaḥ
Genitivedṛṣṭadoṣasya dṛṣṭadoṣayoḥ dṛṣṭadoṣāṇām
Locativedṛṣṭadoṣe dṛṣṭadoṣayoḥ dṛṣṭadoṣeṣu

Compound dṛṣṭadoṣa -

Adverb -dṛṣṭadoṣam -dṛṣṭadoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria