Declension table of ?dṛṣṭadharmika

Deva

NeuterSingularDualPlural
Nominativedṛṣṭadharmikam dṛṣṭadharmike dṛṣṭadharmikāṇi
Vocativedṛṣṭadharmika dṛṣṭadharmike dṛṣṭadharmikāṇi
Accusativedṛṣṭadharmikam dṛṣṭadharmike dṛṣṭadharmikāṇi
Instrumentaldṛṣṭadharmikeṇa dṛṣṭadharmikābhyām dṛṣṭadharmikaiḥ
Dativedṛṣṭadharmikāya dṛṣṭadharmikābhyām dṛṣṭadharmikebhyaḥ
Ablativedṛṣṭadharmikāt dṛṣṭadharmikābhyām dṛṣṭadharmikebhyaḥ
Genitivedṛṣṭadharmikasya dṛṣṭadharmikayoḥ dṛṣṭadharmikāṇām
Locativedṛṣṭadharmike dṛṣṭadharmikayoḥ dṛṣṭadharmikeṣu

Compound dṛṣṭadharmika -

Adverb -dṛṣṭadharmikam -dṛṣṭadharmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria