Declension table of ?dṛṣṭadharmika

Deva

MasculineSingularDualPlural
Nominativedṛṣṭadharmikaḥ dṛṣṭadharmikau dṛṣṭadharmikāḥ
Vocativedṛṣṭadharmika dṛṣṭadharmikau dṛṣṭadharmikāḥ
Accusativedṛṣṭadharmikam dṛṣṭadharmikau dṛṣṭadharmikān
Instrumentaldṛṣṭadharmikeṇa dṛṣṭadharmikābhyām dṛṣṭadharmikaiḥ dṛṣṭadharmikebhiḥ
Dativedṛṣṭadharmikāya dṛṣṭadharmikābhyām dṛṣṭadharmikebhyaḥ
Ablativedṛṣṭadharmikāt dṛṣṭadharmikābhyām dṛṣṭadharmikebhyaḥ
Genitivedṛṣṭadharmikasya dṛṣṭadharmikayoḥ dṛṣṭadharmikāṇām
Locativedṛṣṭadharmike dṛṣṭadharmikayoḥ dṛṣṭadharmikeṣu

Compound dṛṣṭadharmika -

Adverb -dṛṣṭadharmikam -dṛṣṭadharmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria