Declension table of ?dṛṣṭadharma

Deva

NeuterSingularDualPlural
Nominativedṛṣṭadharmam dṛṣṭadharme dṛṣṭadharmāṇi
Vocativedṛṣṭadharma dṛṣṭadharme dṛṣṭadharmāṇi
Accusativedṛṣṭadharmam dṛṣṭadharme dṛṣṭadharmāṇi
Instrumentaldṛṣṭadharmeṇa dṛṣṭadharmābhyām dṛṣṭadharmaiḥ
Dativedṛṣṭadharmāya dṛṣṭadharmābhyām dṛṣṭadharmebhyaḥ
Ablativedṛṣṭadharmāt dṛṣṭadharmābhyām dṛṣṭadharmebhyaḥ
Genitivedṛṣṭadharmasya dṛṣṭadharmayoḥ dṛṣṭadharmāṇām
Locativedṛṣṭadharme dṛṣṭadharmayoḥ dṛṣṭadharmeṣu

Compound dṛṣṭadharma -

Adverb -dṛṣṭadharmam -dṛṣṭadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria