Declension table of ?dṛṣṭadharma

Deva

MasculineSingularDualPlural
Nominativedṛṣṭadharmaḥ dṛṣṭadharmau dṛṣṭadharmāḥ
Vocativedṛṣṭadharma dṛṣṭadharmau dṛṣṭadharmāḥ
Accusativedṛṣṭadharmam dṛṣṭadharmau dṛṣṭadharmān
Instrumentaldṛṣṭadharmeṇa dṛṣṭadharmābhyām dṛṣṭadharmaiḥ dṛṣṭadharmebhiḥ
Dativedṛṣṭadharmāya dṛṣṭadharmābhyām dṛṣṭadharmebhyaḥ
Ablativedṛṣṭadharmāt dṛṣṭadharmābhyām dṛṣṭadharmebhyaḥ
Genitivedṛṣṭadharmasya dṛṣṭadharmayoḥ dṛṣṭadharmāṇām
Locativedṛṣṭadharme dṛṣṭadharmayoḥ dṛṣṭadharmeṣu

Compound dṛṣṭadharma -

Adverb -dṛṣṭadharmam -dṛṣṭadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria