Declension table of ?dṛṣṭacarī

Deva

FeminineSingularDualPlural
Nominativedṛṣṭacarī dṛṣṭacaryau dṛṣṭacaryaḥ
Vocativedṛṣṭacari dṛṣṭacaryau dṛṣṭacaryaḥ
Accusativedṛṣṭacarīm dṛṣṭacaryau dṛṣṭacarīḥ
Instrumentaldṛṣṭacaryā dṛṣṭacarībhyām dṛṣṭacarībhiḥ
Dativedṛṣṭacaryai dṛṣṭacarībhyām dṛṣṭacarībhyaḥ
Ablativedṛṣṭacaryāḥ dṛṣṭacarībhyām dṛṣṭacarībhyaḥ
Genitivedṛṣṭacaryāḥ dṛṣṭacaryoḥ dṛṣṭacarīṇām
Locativedṛṣṭacaryām dṛṣṭacaryoḥ dṛṣṭacarīṣu

Compound dṛṣṭacari - dṛṣṭacarī -

Adverb -dṛṣṭacari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria