Declension table of ?dṛṣṭacara

Deva

MasculineSingularDualPlural
Nominativedṛṣṭacaraḥ dṛṣṭacarau dṛṣṭacarāḥ
Vocativedṛṣṭacara dṛṣṭacarau dṛṣṭacarāḥ
Accusativedṛṣṭacaram dṛṣṭacarau dṛṣṭacarān
Instrumentaldṛṣṭacareṇa dṛṣṭacarābhyām dṛṣṭacaraiḥ dṛṣṭacarebhiḥ
Dativedṛṣṭacarāya dṛṣṭacarābhyām dṛṣṭacarebhyaḥ
Ablativedṛṣṭacarāt dṛṣṭacarābhyām dṛṣṭacarebhyaḥ
Genitivedṛṣṭacarasya dṛṣṭacarayoḥ dṛṣṭacarāṇām
Locativedṛṣṭacare dṛṣṭacarayoḥ dṛṣṭacareṣu

Compound dṛṣṭacara -

Adverb -dṛṣṭacaram -dṛṣṭacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria