Declension table of ?dṛṣṭabhakti_ā

Deva

FeminineSingularDualPlural
Nominativedṛṣṭabhakti_ā dṛṣṭabhakti_e dṛṣṭabhakti_āḥ
Vocativedṛṣṭabhakti_e dṛṣṭabhakti_e dṛṣṭabhakti_āḥ
Accusativedṛṣṭabhakti_ām dṛṣṭabhakti_e dṛṣṭabhakti_āḥ
Instrumentaldṛṣṭabhakti_ayā dṛṣṭabhakti_ābhyām dṛṣṭabhakti_ābhiḥ
Dativedṛṣṭabhakti_āyai dṛṣṭabhakti_ābhyām dṛṣṭabhakti_ābhyaḥ
Ablativedṛṣṭabhakti_āyāḥ dṛṣṭabhakti_ābhyām dṛṣṭabhakti_ābhyaḥ
Genitivedṛṣṭabhakti_āyāḥ dṛṣṭabhakti_ayoḥ dṛṣṭabhakti_ānām
Locativedṛṣṭabhakti_āyām dṛṣṭabhakti_ayoḥ dṛṣṭabhakti_āsu

Adverb -dṛṣṭabhakti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria