Declension table of ?dṛṣṭabhakti

Deva

NeuterSingularDualPlural
Nominativedṛṣṭabhakti dṛṣṭabhaktinī dṛṣṭabhaktīni
Vocativedṛṣṭabhakti dṛṣṭabhaktinī dṛṣṭabhaktīni
Accusativedṛṣṭabhakti dṛṣṭabhaktinī dṛṣṭabhaktīni
Instrumentaldṛṣṭabhaktinā dṛṣṭabhaktibhyām dṛṣṭabhaktibhiḥ
Dativedṛṣṭabhaktine dṛṣṭabhaktibhyām dṛṣṭabhaktibhyaḥ
Ablativedṛṣṭabhaktinaḥ dṛṣṭabhaktibhyām dṛṣṭabhaktibhyaḥ
Genitivedṛṣṭabhaktinaḥ dṛṣṭabhaktinoḥ dṛṣṭabhaktīnām
Locativedṛṣṭabhaktini dṛṣṭabhaktinoḥ dṛṣṭabhaktiṣu

Compound dṛṣṭabhakti -

Adverb -dṛṣṭabhakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria