Declension table of ?dṛṣṭārthatattvajña

Deva

MasculineSingularDualPlural
Nominativedṛṣṭārthatattvajñaḥ dṛṣṭārthatattvajñau dṛṣṭārthatattvajñāḥ
Vocativedṛṣṭārthatattvajña dṛṣṭārthatattvajñau dṛṣṭārthatattvajñāḥ
Accusativedṛṣṭārthatattvajñam dṛṣṭārthatattvajñau dṛṣṭārthatattvajñān
Instrumentaldṛṣṭārthatattvajñena dṛṣṭārthatattvajñābhyām dṛṣṭārthatattvajñaiḥ dṛṣṭārthatattvajñebhiḥ
Dativedṛṣṭārthatattvajñāya dṛṣṭārthatattvajñābhyām dṛṣṭārthatattvajñebhyaḥ
Ablativedṛṣṭārthatattvajñāt dṛṣṭārthatattvajñābhyām dṛṣṭārthatattvajñebhyaḥ
Genitivedṛṣṭārthatattvajñasya dṛṣṭārthatattvajñayoḥ dṛṣṭārthatattvajñānām
Locativedṛṣṭārthatattvajñe dṛṣṭārthatattvajñayoḥ dṛṣṭārthatattvajñeṣu

Compound dṛṣṭārthatattvajña -

Adverb -dṛṣṭārthatattvajñam -dṛṣṭārthatattvajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria