Declension table of dṛṣṭārtha

Deva

MasculineSingularDualPlural
Nominativedṛṣṭārthaḥ dṛṣṭārthau dṛṣṭārthāḥ
Vocativedṛṣṭārtha dṛṣṭārthau dṛṣṭārthāḥ
Accusativedṛṣṭārtham dṛṣṭārthau dṛṣṭārthān
Instrumentaldṛṣṭārthena dṛṣṭārthābhyām dṛṣṭārthaiḥ dṛṣṭārthebhiḥ
Dativedṛṣṭārthāya dṛṣṭārthābhyām dṛṣṭārthebhyaḥ
Ablativedṛṣṭārthāt dṛṣṭārthābhyām dṛṣṭārthebhyaḥ
Genitivedṛṣṭārthasya dṛṣṭārthayoḥ dṛṣṭārthānām
Locativedṛṣṭārthe dṛṣṭārthayoḥ dṛṣṭārtheṣu

Compound dṛṣṭārtha -

Adverb -dṛṣṭārtham -dṛṣṭārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria