Declension table of ?dṛṣṭāriṣṭā

Deva

FeminineSingularDualPlural
Nominativedṛṣṭāriṣṭā dṛṣṭāriṣṭe dṛṣṭāriṣṭāḥ
Vocativedṛṣṭāriṣṭe dṛṣṭāriṣṭe dṛṣṭāriṣṭāḥ
Accusativedṛṣṭāriṣṭām dṛṣṭāriṣṭe dṛṣṭāriṣṭāḥ
Instrumentaldṛṣṭāriṣṭayā dṛṣṭāriṣṭābhyām dṛṣṭāriṣṭābhiḥ
Dativedṛṣṭāriṣṭāyai dṛṣṭāriṣṭābhyām dṛṣṭāriṣṭābhyaḥ
Ablativedṛṣṭāriṣṭāyāḥ dṛṣṭāriṣṭābhyām dṛṣṭāriṣṭābhyaḥ
Genitivedṛṣṭāriṣṭāyāḥ dṛṣṭāriṣṭayoḥ dṛṣṭāriṣṭānām
Locativedṛṣṭāriṣṭāyām dṛṣṭāriṣṭayoḥ dṛṣṭāriṣṭāsu

Adverb -dṛṣṭāriṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria