Declension table of ?dṛṣṭāriṣṭa

Deva

NeuterSingularDualPlural
Nominativedṛṣṭāriṣṭam dṛṣṭāriṣṭe dṛṣṭāriṣṭāni
Vocativedṛṣṭāriṣṭa dṛṣṭāriṣṭe dṛṣṭāriṣṭāni
Accusativedṛṣṭāriṣṭam dṛṣṭāriṣṭe dṛṣṭāriṣṭāni
Instrumentaldṛṣṭāriṣṭena dṛṣṭāriṣṭābhyām dṛṣṭāriṣṭaiḥ
Dativedṛṣṭāriṣṭāya dṛṣṭāriṣṭābhyām dṛṣṭāriṣṭebhyaḥ
Ablativedṛṣṭāriṣṭāt dṛṣṭāriṣṭābhyām dṛṣṭāriṣṭebhyaḥ
Genitivedṛṣṭāriṣṭasya dṛṣṭāriṣṭayoḥ dṛṣṭāriṣṭānām
Locativedṛṣṭāriṣṭe dṛṣṭāriṣṭayoḥ dṛṣṭāriṣṭeṣu

Compound dṛṣṭāriṣṭa -

Adverb -dṛṣṭāriṣṭam -dṛṣṭāriṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria