Declension table of ?dṛṣṭāriṣṭa

Deva

MasculineSingularDualPlural
Nominativedṛṣṭāriṣṭaḥ dṛṣṭāriṣṭau dṛṣṭāriṣṭāḥ
Vocativedṛṣṭāriṣṭa dṛṣṭāriṣṭau dṛṣṭāriṣṭāḥ
Accusativedṛṣṭāriṣṭam dṛṣṭāriṣṭau dṛṣṭāriṣṭān
Instrumentaldṛṣṭāriṣṭena dṛṣṭāriṣṭābhyām dṛṣṭāriṣṭaiḥ dṛṣṭāriṣṭebhiḥ
Dativedṛṣṭāriṣṭāya dṛṣṭāriṣṭābhyām dṛṣṭāriṣṭebhyaḥ
Ablativedṛṣṭāriṣṭāt dṛṣṭāriṣṭābhyām dṛṣṭāriṣṭebhyaḥ
Genitivedṛṣṭāriṣṭasya dṛṣṭāriṣṭayoḥ dṛṣṭāriṣṭānām
Locativedṛṣṭāriṣṭe dṛṣṭāriṣṭayoḥ dṛṣṭāriṣṭeṣu

Compound dṛṣṭāriṣṭa -

Adverb -dṛṣṭāriṣṭam -dṛṣṭāriṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria