Declension table of ?dṛṣṭāntitā

Deva

FeminineSingularDualPlural
Nominativedṛṣṭāntitā dṛṣṭāntite dṛṣṭāntitāḥ
Vocativedṛṣṭāntite dṛṣṭāntite dṛṣṭāntitāḥ
Accusativedṛṣṭāntitām dṛṣṭāntite dṛṣṭāntitāḥ
Instrumentaldṛṣṭāntitayā dṛṣṭāntitābhyām dṛṣṭāntitābhiḥ
Dativedṛṣṭāntitāyai dṛṣṭāntitābhyām dṛṣṭāntitābhyaḥ
Ablativedṛṣṭāntitāyāḥ dṛṣṭāntitābhyām dṛṣṭāntitābhyaḥ
Genitivedṛṣṭāntitāyāḥ dṛṣṭāntitayoḥ dṛṣṭāntitānām
Locativedṛṣṭāntitāyām dṛṣṭāntitayoḥ dṛṣṭāntitāsu

Adverb -dṛṣṭāntitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria