Declension table of ?dṛṣṭāntita

Deva

MasculineSingularDualPlural
Nominativedṛṣṭāntitaḥ dṛṣṭāntitau dṛṣṭāntitāḥ
Vocativedṛṣṭāntita dṛṣṭāntitau dṛṣṭāntitāḥ
Accusativedṛṣṭāntitam dṛṣṭāntitau dṛṣṭāntitān
Instrumentaldṛṣṭāntitena dṛṣṭāntitābhyām dṛṣṭāntitaiḥ dṛṣṭāntitebhiḥ
Dativedṛṣṭāntitāya dṛṣṭāntitābhyām dṛṣṭāntitebhyaḥ
Ablativedṛṣṭāntitāt dṛṣṭāntitābhyām dṛṣṭāntitebhyaḥ
Genitivedṛṣṭāntitasya dṛṣṭāntitayoḥ dṛṣṭāntitānām
Locativedṛṣṭāntite dṛṣṭāntitayoḥ dṛṣṭāntiteṣu

Compound dṛṣṭāntita -

Adverb -dṛṣṭāntitam -dṛṣṭāntitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria