Declension table of ?dṛṣṭāntavatā

Deva

FeminineSingularDualPlural
Nominativedṛṣṭāntavatā dṛṣṭāntavate dṛṣṭāntavatāḥ
Vocativedṛṣṭāntavate dṛṣṭāntavate dṛṣṭāntavatāḥ
Accusativedṛṣṭāntavatām dṛṣṭāntavate dṛṣṭāntavatāḥ
Instrumentaldṛṣṭāntavatayā dṛṣṭāntavatābhyām dṛṣṭāntavatābhiḥ
Dativedṛṣṭāntavatāyai dṛṣṭāntavatābhyām dṛṣṭāntavatābhyaḥ
Ablativedṛṣṭāntavatāyāḥ dṛṣṭāntavatābhyām dṛṣṭāntavatābhyaḥ
Genitivedṛṣṭāntavatāyāḥ dṛṣṭāntavatayoḥ dṛṣṭāntavatānām
Locativedṛṣṭāntavatāyām dṛṣṭāntavatayoḥ dṛṣṭāntavatāsu

Adverb -dṛṣṭāntavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria