Declension table of ?dṛṣṭāntavat

Deva

NeuterSingularDualPlural
Nominativedṛṣṭāntavat dṛṣṭāntavantī dṛṣṭāntavatī dṛṣṭāntavanti
Vocativedṛṣṭāntavat dṛṣṭāntavantī dṛṣṭāntavatī dṛṣṭāntavanti
Accusativedṛṣṭāntavat dṛṣṭāntavantī dṛṣṭāntavatī dṛṣṭāntavanti
Instrumentaldṛṣṭāntavatā dṛṣṭāntavadbhyām dṛṣṭāntavadbhiḥ
Dativedṛṣṭāntavate dṛṣṭāntavadbhyām dṛṣṭāntavadbhyaḥ
Ablativedṛṣṭāntavataḥ dṛṣṭāntavadbhyām dṛṣṭāntavadbhyaḥ
Genitivedṛṣṭāntavataḥ dṛṣṭāntavatoḥ dṛṣṭāntavatām
Locativedṛṣṭāntavati dṛṣṭāntavatoḥ dṛṣṭāntavatsu

Adverb -dṛṣṭāntavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria