Declension table of ?dṛṣṭāntavat

Deva

MasculineSingularDualPlural
Nominativedṛṣṭāntavān dṛṣṭāntavantau dṛṣṭāntavantaḥ
Vocativedṛṣṭāntavan dṛṣṭāntavantau dṛṣṭāntavantaḥ
Accusativedṛṣṭāntavantam dṛṣṭāntavantau dṛṣṭāntavataḥ
Instrumentaldṛṣṭāntavatā dṛṣṭāntavadbhyām dṛṣṭāntavadbhiḥ
Dativedṛṣṭāntavate dṛṣṭāntavadbhyām dṛṣṭāntavadbhyaḥ
Ablativedṛṣṭāntavataḥ dṛṣṭāntavadbhyām dṛṣṭāntavadbhyaḥ
Genitivedṛṣṭāntavataḥ dṛṣṭāntavatoḥ dṛṣṭāntavatām
Locativedṛṣṭāntavati dṛṣṭāntavatoḥ dṛṣṭāntavatsu

Compound dṛṣṭāntavat -

Adverb -dṛṣṭāntavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria