Declension table of ?dṛṣṭādṛṣṭā

Deva

FeminineSingularDualPlural
Nominativedṛṣṭādṛṣṭā dṛṣṭādṛṣṭe dṛṣṭādṛṣṭāḥ
Vocativedṛṣṭādṛṣṭe dṛṣṭādṛṣṭe dṛṣṭādṛṣṭāḥ
Accusativedṛṣṭādṛṣṭām dṛṣṭādṛṣṭe dṛṣṭādṛṣṭāḥ
Instrumentaldṛṣṭādṛṣṭayā dṛṣṭādṛṣṭābhyām dṛṣṭādṛṣṭābhiḥ
Dativedṛṣṭādṛṣṭāyai dṛṣṭādṛṣṭābhyām dṛṣṭādṛṣṭābhyaḥ
Ablativedṛṣṭādṛṣṭāyāḥ dṛṣṭādṛṣṭābhyām dṛṣṭādṛṣṭābhyaḥ
Genitivedṛṣṭādṛṣṭāyāḥ dṛṣṭādṛṣṭayoḥ dṛṣṭādṛṣṭānām
Locativedṛṣṭādṛṣṭāyām dṛṣṭādṛṣṭayoḥ dṛṣṭādṛṣṭāsu

Adverb -dṛṣṭādṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria