Declension table of dṛṣṭādṛṣṭa

Deva

MasculineSingularDualPlural
Nominativedṛṣṭādṛṣṭaḥ dṛṣṭādṛṣṭau dṛṣṭādṛṣṭāḥ
Vocativedṛṣṭādṛṣṭa dṛṣṭādṛṣṭau dṛṣṭādṛṣṭāḥ
Accusativedṛṣṭādṛṣṭam dṛṣṭādṛṣṭau dṛṣṭādṛṣṭān
Instrumentaldṛṣṭādṛṣṭena dṛṣṭādṛṣṭābhyām dṛṣṭādṛṣṭaiḥ dṛṣṭādṛṣṭebhiḥ
Dativedṛṣṭādṛṣṭāya dṛṣṭādṛṣṭābhyām dṛṣṭādṛṣṭebhyaḥ
Ablativedṛṣṭādṛṣṭāt dṛṣṭādṛṣṭābhyām dṛṣṭādṛṣṭebhyaḥ
Genitivedṛṣṭādṛṣṭasya dṛṣṭādṛṣṭayoḥ dṛṣṭādṛṣṭānām
Locativedṛṣṭādṛṣṭe dṛṣṭādṛṣṭayoḥ dṛṣṭādṛṣṭeṣu

Compound dṛṣṭādṛṣṭa -

Adverb -dṛṣṭādṛṣṭam -dṛṣṭādṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria