Declension table of dṛṣṭa

Deva

MasculineSingularDualPlural
Nominativedṛṣṭaḥ dṛṣṭau dṛṣṭāḥ
Vocativedṛṣṭa dṛṣṭau dṛṣṭāḥ
Accusativedṛṣṭam dṛṣṭau dṛṣṭān
Instrumentaldṛṣṭena dṛṣṭābhyām dṛṣṭaiḥ dṛṣṭebhiḥ
Dativedṛṣṭāya dṛṣṭābhyām dṛṣṭebhyaḥ
Ablativedṛṣṭāt dṛṣṭābhyām dṛṣṭebhyaḥ
Genitivedṛṣṭasya dṛṣṭayoḥ dṛṣṭānām
Locativedṛṣṭe dṛṣṭayoḥ dṛṣṭeṣu

Compound dṛṣṭa -

Adverb -dṛṣṭam -dṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria