Declension table of ?dṛṃhitā

Deva

FeminineSingularDualPlural
Nominativedṛṃhitā dṛṃhite dṛṃhitāḥ
Vocativedṛṃhite dṛṃhite dṛṃhitāḥ
Accusativedṛṃhitām dṛṃhite dṛṃhitāḥ
Instrumentaldṛṃhitayā dṛṃhitābhyām dṛṃhitābhiḥ
Dativedṛṃhitāyai dṛṃhitābhyām dṛṃhitābhyaḥ
Ablativedṛṃhitāyāḥ dṛṃhitābhyām dṛṃhitābhyaḥ
Genitivedṛṃhitāyāḥ dṛṃhitayoḥ dṛṃhitānām
Locativedṛṃhitāyām dṛṃhitayoḥ dṛṃhitāsu

Adverb -dṛṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria