Declension table of ?dṛṃhitṛ

Deva

MasculineSingularDualPlural
Nominativedṛṃhitā dṛṃhitārau dṛṃhitāraḥ
Vocativedṛṃhitaḥ dṛṃhitārau dṛṃhitāraḥ
Accusativedṛṃhitāram dṛṃhitārau dṛṃhitṝn
Instrumentaldṛṃhitrā dṛṃhitṛbhyām dṛṃhitṛbhiḥ
Dativedṛṃhitre dṛṃhitṛbhyām dṛṃhitṛbhyaḥ
Ablativedṛṃhituḥ dṛṃhitṛbhyām dṛṃhitṛbhyaḥ
Genitivedṛṃhituḥ dṛṃhitroḥ dṛṃhitṝṇām
Locativedṛṃhitari dṛṃhitroḥ dṛṃhitṛṣu

Compound dṛṃhitṛ -

Adverb -dṛṃhitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria