Declension table of ?dṛḍu

Deva

MasculineSingularDualPlural
Nominativedṛḍuḥ dṛḍū dṛḍavaḥ
Vocativedṛḍo dṛḍū dṛḍavaḥ
Accusativedṛḍum dṛḍū dṛḍūn
Instrumentaldṛḍunā dṛḍubhyām dṛḍubhiḥ
Dativedṛḍave dṛḍubhyām dṛḍubhyaḥ
Ablativedṛḍoḥ dṛḍubhyām dṛḍubhyaḥ
Genitivedṛḍoḥ dṛḍvoḥ dṛḍūnām
Locativedṛḍau dṛḍvoḥ dṛḍuṣu

Compound dṛḍu -

Adverb -dṛḍu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria