Declension table of ?dṛḍhīkaraṇa

Deva

NeuterSingularDualPlural
Nominativedṛḍhīkaraṇam dṛḍhīkaraṇe dṛḍhīkaraṇāni
Vocativedṛḍhīkaraṇa dṛḍhīkaraṇe dṛḍhīkaraṇāni
Accusativedṛḍhīkaraṇam dṛḍhīkaraṇe dṛḍhīkaraṇāni
Instrumentaldṛḍhīkaraṇena dṛḍhīkaraṇābhyām dṛḍhīkaraṇaiḥ
Dativedṛḍhīkaraṇāya dṛḍhīkaraṇābhyām dṛḍhīkaraṇebhyaḥ
Ablativedṛḍhīkaraṇāt dṛḍhīkaraṇābhyām dṛḍhīkaraṇebhyaḥ
Genitivedṛḍhīkaraṇasya dṛḍhīkaraṇayoḥ dṛḍhīkaraṇānām
Locativedṛḍhīkaraṇe dṛḍhīkaraṇayoḥ dṛḍhīkaraṇeṣu

Compound dṛḍhīkaraṇa -

Adverb -dṛḍhīkaraṇam -dṛḍhīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria