Declension table of ?dṛḍhaśaktika

Deva

MasculineSingularDualPlural
Nominativedṛḍhaśaktikaḥ dṛḍhaśaktikau dṛḍhaśaktikāḥ
Vocativedṛḍhaśaktika dṛḍhaśaktikau dṛḍhaśaktikāḥ
Accusativedṛḍhaśaktikam dṛḍhaśaktikau dṛḍhaśaktikān
Instrumentaldṛḍhaśaktikena dṛḍhaśaktikābhyām dṛḍhaśaktikaiḥ dṛḍhaśaktikebhiḥ
Dativedṛḍhaśaktikāya dṛḍhaśaktikābhyām dṛḍhaśaktikebhyaḥ
Ablativedṛḍhaśaktikāt dṛḍhaśaktikābhyām dṛḍhaśaktikebhyaḥ
Genitivedṛḍhaśaktikasya dṛḍhaśaktikayoḥ dṛḍhaśaktikānām
Locativedṛḍhaśaktike dṛḍhaśaktikayoḥ dṛḍhaśaktikeṣu

Compound dṛḍhaśaktika -

Adverb -dṛḍhaśaktikam -dṛḍhaśaktikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria