Declension table of dṛḍhavrata

Deva

NeuterSingularDualPlural
Nominativedṛḍhavratam dṛḍhavrate dṛḍhavratāni
Vocativedṛḍhavrata dṛḍhavrate dṛḍhavratāni
Accusativedṛḍhavratam dṛḍhavrate dṛḍhavratāni
Instrumentaldṛḍhavratena dṛḍhavratābhyām dṛḍhavrataiḥ
Dativedṛḍhavratāya dṛḍhavratābhyām dṛḍhavratebhyaḥ
Ablativedṛḍhavratāt dṛḍhavratābhyām dṛḍhavratebhyaḥ
Genitivedṛḍhavratasya dṛḍhavratayoḥ dṛḍhavratānām
Locativedṛḍhavrate dṛḍhavratayoḥ dṛḍhavrateṣu

Compound dṛḍhavrata -

Adverb -dṛḍhavratam -dṛḍhavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria