Declension table of ?dṛḍhavikramā

Deva

FeminineSingularDualPlural
Nominativedṛḍhavikramā dṛḍhavikrame dṛḍhavikramāḥ
Vocativedṛḍhavikrame dṛḍhavikrame dṛḍhavikramāḥ
Accusativedṛḍhavikramām dṛḍhavikrame dṛḍhavikramāḥ
Instrumentaldṛḍhavikramayā dṛḍhavikramābhyām dṛḍhavikramābhiḥ
Dativedṛḍhavikramāyai dṛḍhavikramābhyām dṛḍhavikramābhyaḥ
Ablativedṛḍhavikramāyāḥ dṛḍhavikramābhyām dṛḍhavikramābhyaḥ
Genitivedṛḍhavikramāyāḥ dṛḍhavikramayoḥ dṛḍhavikramāṇām
Locativedṛḍhavikramāyām dṛḍhavikramayoḥ dṛḍhavikramāsu

Adverb -dṛḍhavikramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria