Declension table of ?dṛḍhavikrama

Deva

NeuterSingularDualPlural
Nominativedṛḍhavikramam dṛḍhavikrame dṛḍhavikramāṇi
Vocativedṛḍhavikrama dṛḍhavikrame dṛḍhavikramāṇi
Accusativedṛḍhavikramam dṛḍhavikrame dṛḍhavikramāṇi
Instrumentaldṛḍhavikrameṇa dṛḍhavikramābhyām dṛḍhavikramaiḥ
Dativedṛḍhavikramāya dṛḍhavikramābhyām dṛḍhavikramebhyaḥ
Ablativedṛḍhavikramāt dṛḍhavikramābhyām dṛḍhavikramebhyaḥ
Genitivedṛḍhavikramasya dṛḍhavikramayoḥ dṛḍhavikramāṇām
Locativedṛḍhavikrame dṛḍhavikramayoḥ dṛḍhavikrameṣu

Compound dṛḍhavikrama -

Adverb -dṛḍhavikramam -dṛḍhavikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria