Declension table of ?dṛḍhavikrama

Deva

MasculineSingularDualPlural
Nominativedṛḍhavikramaḥ dṛḍhavikramau dṛḍhavikramāḥ
Vocativedṛḍhavikrama dṛḍhavikramau dṛḍhavikramāḥ
Accusativedṛḍhavikramam dṛḍhavikramau dṛḍhavikramān
Instrumentaldṛḍhavikrameṇa dṛḍhavikramābhyām dṛḍhavikramaiḥ dṛḍhavikramebhiḥ
Dativedṛḍhavikramāya dṛḍhavikramābhyām dṛḍhavikramebhyaḥ
Ablativedṛḍhavikramāt dṛḍhavikramābhyām dṛḍhavikramebhyaḥ
Genitivedṛḍhavikramasya dṛḍhavikramayoḥ dṛḍhavikramāṇām
Locativedṛḍhavikrame dṛḍhavikramayoḥ dṛḍhavikrameṣu

Compound dṛḍhavikrama -

Adverb -dṛḍhavikramam -dṛḍhavikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria