Declension table of ?dṛḍhavedhana

Deva

NeuterSingularDualPlural
Nominativedṛḍhavedhanam dṛḍhavedhane dṛḍhavedhanāni
Vocativedṛḍhavedhana dṛḍhavedhane dṛḍhavedhanāni
Accusativedṛḍhavedhanam dṛḍhavedhane dṛḍhavedhanāni
Instrumentaldṛḍhavedhanena dṛḍhavedhanābhyām dṛḍhavedhanaiḥ
Dativedṛḍhavedhanāya dṛḍhavedhanābhyām dṛḍhavedhanebhyaḥ
Ablativedṛḍhavedhanāt dṛḍhavedhanābhyām dṛḍhavedhanebhyaḥ
Genitivedṛḍhavedhanasya dṛḍhavedhanayoḥ dṛḍhavedhanānām
Locativedṛḍhavedhane dṛḍhavedhanayoḥ dṛḍhavedhaneṣu

Compound dṛḍhavedhana -

Adverb -dṛḍhavedhanam -dṛḍhavedhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria