Declension table of ?dṛḍhavapus

Deva

NeuterSingularDualPlural
Nominativedṛḍhavapuḥ dṛḍhavapuṣī dṛḍhavapūṃṣi
Vocativedṛḍhavapuḥ dṛḍhavapuṣī dṛḍhavapūṃṣi
Accusativedṛḍhavapuḥ dṛḍhavapuṣī dṛḍhavapūṃṣi
Instrumentaldṛḍhavapuṣā dṛḍhavapurbhyām dṛḍhavapurbhiḥ
Dativedṛḍhavapuṣe dṛḍhavapurbhyām dṛḍhavapurbhyaḥ
Ablativedṛḍhavapuṣaḥ dṛḍhavapurbhyām dṛḍhavapurbhyaḥ
Genitivedṛḍhavapuṣaḥ dṛḍhavapuṣoḥ dṛḍhavapuṣām
Locativedṛḍhavapuṣi dṛḍhavapuṣoḥ dṛḍhavapuḥṣu

Compound dṛḍhavapus -

Adverb -dṛḍhavapus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria