Declension table of ?dṛḍhavapus

Deva

MasculineSingularDualPlural
Nominativedṛḍhavapuḥ dṛḍhavapuṣau dṛḍhavapuṣaḥ
Vocativedṛḍhavapuḥ dṛḍhavapuṣau dṛḍhavapuṣaḥ
Accusativedṛḍhavapuṣam dṛḍhavapuṣau dṛḍhavapuṣaḥ
Instrumentaldṛḍhavapuṣā dṛḍhavapurbhyām dṛḍhavapurbhiḥ
Dativedṛḍhavapuṣe dṛḍhavapurbhyām dṛḍhavapurbhyaḥ
Ablativedṛḍhavapuṣaḥ dṛḍhavapurbhyām dṛḍhavapurbhyaḥ
Genitivedṛḍhavapuṣaḥ dṛḍhavapuṣoḥ dṛḍhavapuṣām
Locativedṛḍhavapuṣi dṛḍhavapuṣoḥ dṛḍhavapuḥṣu

Compound dṛḍhavapus -

Adverb -dṛḍhavapus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria