Declension table of ?dṛḍhavajra

Deva

MasculineSingularDualPlural
Nominativedṛḍhavajraḥ dṛḍhavajrau dṛḍhavajrāḥ
Vocativedṛḍhavajra dṛḍhavajrau dṛḍhavajrāḥ
Accusativedṛḍhavajram dṛḍhavajrau dṛḍhavajrān
Instrumentaldṛḍhavajreṇa dṛḍhavajrābhyām dṛḍhavajraiḥ dṛḍhavajrebhiḥ
Dativedṛḍhavajrāya dṛḍhavajrābhyām dṛḍhavajrebhyaḥ
Ablativedṛḍhavajrāt dṛḍhavajrābhyām dṛḍhavajrebhyaḥ
Genitivedṛḍhavajrasya dṛḍhavajrayoḥ dṛḍhavajrāṇām
Locativedṛḍhavajre dṛḍhavajrayoḥ dṛḍhavajreṣu

Compound dṛḍhavajra -

Adverb -dṛḍhavajram -dṛḍhavajrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria