Declension table of ?dṛḍhavairin

Deva

MasculineSingularDualPlural
Nominativedṛḍhavairī dṛḍhavairiṇau dṛḍhavairiṇaḥ
Vocativedṛḍhavairin dṛḍhavairiṇau dṛḍhavairiṇaḥ
Accusativedṛḍhavairiṇam dṛḍhavairiṇau dṛḍhavairiṇaḥ
Instrumentaldṛḍhavairiṇā dṛḍhavairibhyām dṛḍhavairibhiḥ
Dativedṛḍhavairiṇe dṛḍhavairibhyām dṛḍhavairibhyaḥ
Ablativedṛḍhavairiṇaḥ dṛḍhavairibhyām dṛḍhavairibhyaḥ
Genitivedṛḍhavairiṇaḥ dṛḍhavairiṇoḥ dṛḍhavairiṇām
Locativedṛḍhavairiṇi dṛḍhavairiṇoḥ dṛḍhavairiṣu

Compound dṛḍhavairi -

Adverb -dṛḍhavairi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria