Declension table of ?dṛḍhavādaparākrama

Deva

NeuterSingularDualPlural
Nominativedṛḍhavādaparākramam dṛḍhavādaparākrame dṛḍhavādaparākramāṇi
Vocativedṛḍhavādaparākrama dṛḍhavādaparākrame dṛḍhavādaparākramāṇi
Accusativedṛḍhavādaparākramam dṛḍhavādaparākrame dṛḍhavādaparākramāṇi
Instrumentaldṛḍhavādaparākrameṇa dṛḍhavādaparākramābhyām dṛḍhavādaparākramaiḥ
Dativedṛḍhavādaparākramāya dṛḍhavādaparākramābhyām dṛḍhavādaparākramebhyaḥ
Ablativedṛḍhavādaparākramāt dṛḍhavādaparākramābhyām dṛḍhavādaparākramebhyaḥ
Genitivedṛḍhavādaparākramasya dṛḍhavādaparākramayoḥ dṛḍhavādaparākramāṇām
Locativedṛḍhavādaparākrame dṛḍhavādaparākramayoḥ dṛḍhavādaparākrameṣu

Compound dṛḍhavādaparākrama -

Adverb -dṛḍhavādaparākramam -dṛḍhavādaparākramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria