Declension table of ?dṛḍhavādaparākrama

Deva

MasculineSingularDualPlural
Nominativedṛḍhavādaparākramaḥ dṛḍhavādaparākramau dṛḍhavādaparākramāḥ
Vocativedṛḍhavādaparākrama dṛḍhavādaparākramau dṛḍhavādaparākramāḥ
Accusativedṛḍhavādaparākramam dṛḍhavādaparākramau dṛḍhavādaparākramān
Instrumentaldṛḍhavādaparākrameṇa dṛḍhavādaparākramābhyām dṛḍhavādaparākramaiḥ dṛḍhavādaparākramebhiḥ
Dativedṛḍhavādaparākramāya dṛḍhavādaparākramābhyām dṛḍhavādaparākramebhyaḥ
Ablativedṛḍhavādaparākramāt dṛḍhavādaparākramābhyām dṛḍhavādaparākramebhyaḥ
Genitivedṛḍhavādaparākramasya dṛḍhavādaparākramayoḥ dṛḍhavādaparākramāṇām
Locativedṛḍhavādaparākrame dṛḍhavādaparākramayoḥ dṛḍhavādaparākrameṣu

Compound dṛḍhavādaparākrama -

Adverb -dṛḍhavādaparākramam -dṛḍhavādaparākramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria