Declension table of ?dṛḍhavṛkṣa

Deva

MasculineSingularDualPlural
Nominativedṛḍhavṛkṣaḥ dṛḍhavṛkṣau dṛḍhavṛkṣāḥ
Vocativedṛḍhavṛkṣa dṛḍhavṛkṣau dṛḍhavṛkṣāḥ
Accusativedṛḍhavṛkṣam dṛḍhavṛkṣau dṛḍhavṛkṣān
Instrumentaldṛḍhavṛkṣeṇa dṛḍhavṛkṣābhyām dṛḍhavṛkṣaiḥ dṛḍhavṛkṣebhiḥ
Dativedṛḍhavṛkṣāya dṛḍhavṛkṣābhyām dṛḍhavṛkṣebhyaḥ
Ablativedṛḍhavṛkṣāt dṛḍhavṛkṣābhyām dṛḍhavṛkṣebhyaḥ
Genitivedṛḍhavṛkṣasya dṛḍhavṛkṣayoḥ dṛḍhavṛkṣāṇām
Locativedṛḍhavṛkṣe dṛḍhavṛkṣayoḥ dṛḍhavṛkṣeṣu

Compound dṛḍhavṛkṣa -

Adverb -dṛḍhavṛkṣam -dṛḍhavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria